अग्निजिह्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजिह्व¦ त्रि॰ अग्निर्जिह्वास्वादसाधनं यस्य। अग्निमुखेदेवे
“ये अग्निजिह्वा उत वा यजत्रा” श्रुतिः अग्निरेवजिह्वाऽस्य। वराहमूर्त्तिधारणकाले विष्णोर्वराहरूपे
“अग्निजिह्वो दर्भरोमेति वराहरूपवर्णने विष्णुः।

६ त॰। अग्निजिह्वायां स्त्री सा च सप्तविधा तासां नामानि यथा
“कराली घूमिनी श्वेता लोहिता नीललोहिता सुवर्ण्णापद्मरागा च जिह्वाः सप्त विभावसोरिति” कथं तासा-[Page0056-b+ 38] मग्निमुखे स्थितिस्तच्च अग्निशब्दे तद्ध्याने दर्शितम् अग्ने-र्जिह्वेव शिखाऽस्याः ब॰। लाङ्गलीवृक्षे स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजिह्व/ अग्नि--जिह्व mfn. " having अग्निfor tongue " , consuming the sacrifice through अग्निRV.

अग्निजिह्व/ अग्नि--जिह्व mfn. the plant Methonica Superba ( लाङ्गली).

"https://sa.wiktionary.org/w/index.php?title=अग्निजिह्व&oldid=484067" इत्यस्माद् प्रतिप्राप्तम्