अग्निजिह्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजिह्वा, स्त्री, (अग्नेः जिह्वा ।) लाङ्गली- वृक्षः । विषलाङ्गला इति भाषा । इति राज- निर्घण्टः ॥ अग्नेः काल्यादिसप्तार्च्चींषि । इति जटाधरः ॥ अग्नेः सप्तशिखाः । तासां नामा- दिकं सप्तजिह्वशब्दे द्रष्टव्यं ॥ (योगविशेषः । यथा, -- “सप्तषष्ट्यादितिथयः सोमवारादिभिर्युताः । अग्निजिह्वाः सप्त योगा मङ्गलेष्वतिगर्हिताः” ॥ इति । योगशास्त्रे ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजिह्वा¦ f. (-ह्वा)
1. A medicinal plant. See लाङ्गलिकी
2. A flame of fire. E. अग्नि, and जिह्वा the tongue, growing like a flame of fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजिह्वा/ अग्नि--जिह्वा f. tongue or flame of fire AV. Mun2d2Up.

"https://sa.wiktionary.org/w/index.php?title=अग्निजिह्वा&oldid=484068" इत्यस्माद् प्रतिप्राप्तम्