अग्निज्वाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाल/ अग्नि--ज्वाल m. N. of शिव

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a hell to which disturbers of hermitages go; फलकम्:F1: Br. IV. 2. १४९, १७४.फलकम्:/F those fallen from their आश्रम duties undergo torments in. फलकम्:F2: वा. १०१. १४८, १७१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अग्निज्वाल&oldid=484069" इत्यस्माद् प्रतिप्राप्तम्