अग्निज्वाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाला, स्त्री, (अग्नेरिव ज्वाला यस्याः । अग्नेः ज्वाला इति वा ।) जलपिप्पली । धातकी- वृक्षः । इति राजनिर्घण्टः ॥ अग्निशिखा ॥ (लाङ्गलिकी ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाला स्त्री।

धातकी

समानार्थक:अग्निज्वाला,सुभिक्षा,धातकी,धातुपुष्पिका

2।4।124।2।1

महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च। अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाला¦ स्त्री अग्नेर्ज्वालेव शिखाऽस्याः। गजपि-प्पलीवृक्षे। (विषलाङ्गला)

६ त॰। अग्निशिखायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाला¦ f. (-ला)
1. A flame of fire.
2. A plant bearing red blossoms used by dyers, (Grislea tomentosa, Rox.)
3. Another plant, commonly Jalapippali
4. E. अग्नि and ज्वाला flame, from the fiery colour of its blossoms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज्वाला/ अग्नि--ज्वाला f. flame of fire

अग्निज्वाला/ अग्नि--ज्वाला f. a Plant with red blossoms , used by dyers , Grislea Tomentosa

अग्निज्वाला/ अग्नि--ज्वाला f. जलपिप्पली.

"https://sa.wiktionary.org/w/index.php?title=अग्निज्वाला&oldid=484070" इत्यस्माद् प्रतिप्राप्तम्