अग्नितपस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितपस्¦ त्रि॰ अग्निभिः सम्मुखस्थसूर्य्यसहितचतुर्दिक्स्थपावकैस्तप्यते तप--असुन्

३ त॰।
“ग्रीष्मे पञ्चाग्निमध्यस्थ” इति स्मृत्युक्ततीव्रतपस्याकारके। तपतीति तपाः अग्निरिवतपाः। अग्निसदृशोष्णस्पर्शवति।
“यदा बलम्य-पीयतोजसुंभेद्वृहस्पतिरग्नितपोभिरर्कैरिति” श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितपस्/ अग्नि--तपस् mfn. hot as fire , glowing RV. x , 68 , 6.

"https://sa.wiktionary.org/w/index.php?title=अग्नितपस्&oldid=194409" इत्यस्माद् प्रतिप्राप्तम्