अग्नितप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितप्¦ त्रि॰ अग्निना तप्यते तप--क्विप्। अग्निना तपस्या-कारके
“परावीरास एतनमर्य्यास भद्रजानयः। अग्नितपोयथा सथेति, श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितप्/ अग्नि--तप् mfn. enjoying the warmth of fire RV. v , 61 , 4.

"https://sa.wiktionary.org/w/index.php?title=अग्नितप्&oldid=194410" इत्यस्माद् प्रतिप्राप्तम्