अग्नित्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रय¦ न॰ त्र्यवयवं त्रयं त्रि + अयट्

६ त॰। यथा-विधानेन कृताधाने अग्नित्रितये। पित्रादीन्यपक्रम्य
“एतएव त्रयोलोका एतएव त्रयोऽग्नयः। पितागार्हपत्याग्निर्माता दक्षिणाग्निः, आचार्य्य आवहनीयइति” विष्णूक्ते गार्हपत्यदक्षिणाग्न्यावहवनीयवह्नित्रयरूपेपित्रादौ च। अस्य वा स्त्रीत्वे ङीप् अग्नित्रयीत्यप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रय/ अग्नि--त्रय n. the three sacred fires , called respectively गार्हपत्य, आहवनीय, and दक्षिण.

"https://sa.wiktionary.org/w/index.php?title=अग्नित्रय&oldid=484071" इत्यस्माद् प्रतिप्राप्तम्