अग्नित्रेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रेता¦ f. (-ता) The aggregate of the three fires maintained by the Brahman householder, the Garhapatya or domestic, Ahavaniya or consecrated, and Dakshina or southern. E. अग्नि and त्रेता triad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रेता/ अग्नि--त्रेता ([ Mn. MBh. ]) f. the three sacred fires , called respectively गार्हपत्य, आहवनीय, and दक्षिण.

"https://sa.wiktionary.org/w/index.php?title=अग्नित्रेता&oldid=484072" इत्यस्माद् प्रतिप्राप्तम्