अग्निद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निद¦ त्रि॰ अग्निं गृहादौं दाहार्थं ददाति दा--क। गृहादौ दाहार्थं वह्निदायके आततायिभेदे
“अग्निदोग-रदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेतेआततायिन इति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निद¦ mfn. (-दः-दा-दं)
1. Setting on fire, incendiary.
2. Supplying with fire.
3. Stomachic, tonic, digestive. E. अग्नि and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निद/ अग्नि--द m. " fire-giver " , incendiary Mn. Ya1jn5.

अग्निद/ अग्नि--द m. stomachic. 1.

"https://sa.wiktionary.org/w/index.php?title=अग्निद&oldid=484073" इत्यस्माद् प्रतिप्राप्तम्