अग्निदातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदातृ¦ स्त्री॰ अग्निं विधानेन ददाति दा--तृच्। अन्त्येष्टि-विधानेन दाहकारके
“यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात्सएव हि” इति स्मृतिः। स्त्रियां ङीप्। [Page0057-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=अग्निदातृ&oldid=194421" इत्यस्माद् प्रतिप्राप्तम्