अग्निदूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदूत¦ पु॰ अग्निर्दूत इव यस्मिन् यस्य वाऽवाहकत्वात्। अग्न्याधानानन्तरमाहूतदेवके यज्ञादौ,
“यमं ह
“यज्ञो गच्छ-त्यग्निदूतो अरं कृत” इति वेदः तत्राहूते देवे च अतएवयज्ञे अग्नेर्दूतत्वमग्निस्थापने मन्त्रे
“अग्निं दूतं पुरोदधेइति‘ अग्निं दूतं वृणीमहे इति’ च श्रुतावुक्तम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदूत/ अग्नि--दूत ( अग्नि-) mfn. having अग्निfor a messenger , brought by अग्निRV. x , 14 , 13 AV.

"https://sa.wiktionary.org/w/index.php?title=अग्निदूत&oldid=484079" इत्यस्माद् प्रतिप्राप्तम्