अग्निदेवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदेवा, स्त्री, (अग्निः देवः अधिष्ठात्री देवता अस्या इति) कृत्तिकानक्षत्रं । इति हेमचन्द्रः ॥ (पुं, अग्निदेवः अग्निरूपो देवः । अग्निः देवः अस्य इति विग्रहे त्रि । अग्निपूजकः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदेवा¦ स्त्री अग्निर्देवोऽस्याः। कृत्तिकातारायाम्
“अश्वि-यमदहनशशिकमलजशूलभृददितिजीवफणिपितर इति” ज्योतिषे अश्विन्यादीनां क्रमशोऽश्व्यादिदेवतात्वकथनात्तत्क्रमात् कृत्तिकाया अग्निदैवत्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निदेवा/ अग्नि--देवा f. = -नक्षत्र, See. L.

"https://sa.wiktionary.org/w/index.php?title=अग्निदेवा&oldid=484082" इत्यस्माद् प्रतिप्राप्तम्