अग्निधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निधान¦ न॰ अग्निर्विधिना धीयतेऽस्मिन् धा--आधारे ल्युट्

६ त॰। अग्निहोत्रगृहे
“पदं कृणुते अग्निधाने” इतिवेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निधान/ अग्नि--धान n. receptacle for the sacred fire RV. x , 165 , 3 AV.

"https://sa.wiktionary.org/w/index.php?title=अग्निधान&oldid=484083" इत्यस्माद् प्रतिप्राप्तम्