अग्निध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निध्¦ पु॰ अग्निं दधाति मन्त्रविधिना स्थापयति धा--क्विप्नि॰ आलोपः

६ त॰। अग्न्याधानकर्त्तरि।
“अध्वर्य्युंवा मधुपाणिं सुहस्तमग्निधं वा धृतदक्षं दमूनसमिति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निध् [agnidh], m. [अग्निं दधाति मन्त्रविधिना स्थापयति; धा-क्विप् नि. आलोपः Tv.] One who consecrates the sacred fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निध्/ अग्नि--ध् ( अग्नि-ध्, ध्for इध्See. अग्नी-ध्) m. the priest who kindles the sacred fire RV. ii , 1 , 2;x , 41 , 3;91 , 10.

"https://sa.wiktionary.org/w/index.php?title=अग्निध्&oldid=194437" इत्यस्माद् प्रतिप्राप्तम्