अग्निनेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निनेत्र¦ पु॰ अग्निर्नेता हुतहविःप्रापयिता यस्य अच् समा॰। देवतामात्रे।
“हव्यं वहति देवानामिति” श्रुतौ हि तस्यदेवेभ्यो हव्यवाहकत्वमुक्तम्।

६ त॰। वह्निनयते न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निनेत्र/ अग्नि--नेत्र ( अग्नि-) mfn. having अग्निfor a guide VS.

"https://sa.wiktionary.org/w/index.php?title=अग्निनेत्र&oldid=484087" इत्यस्माद् प्रतिप्राप्तम्