अग्निपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपद¦ न॰

६ त॰। अग्न्याधानस्थाने अग्निबोधकशब्दे च। तत्र दीयते इत्यर्थे व्युष्टादित्वात् अणि आग्निपदम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपद/ अग्नि--पद m. " whose foot has stepped on the sacrificial fire place " , N. of a horse La1t2y. Vait.

"https://sa.wiktionary.org/w/index.php?title=अग्निपद&oldid=194445" इत्यस्माद् प्रतिप्राप्तम्