अग्निपरिक्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपरिक्रिया¦ स्त्री अग्नेः परिक्रिया परिचर्य्या परि + कृ-भावे श

६ त॰। अग्निचर्य्यायां होमादिकरणे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपरिक्रिया/ अग्नि--परिक्रिया f. care of the sacred fire Mn. ii , 67.

"https://sa.wiktionary.org/w/index.php?title=अग्निपरिक्रिया&oldid=484089" इत्यस्माद् प्रतिप्राप्तम्