अग्निपुच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपुच्छ¦ पु॰ न॰ अग्नेरग्न्याधानस्थानस्य पुच्छ इव। आहिताग्निस्थानात् पृष्ठभागे।
“दक्षिणत आवहनीयस्योप-विशेदग्निपुच्छस्य साग्निचित्यायामिति” गृह्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपुच्छ/ अग्नि--पुच्छ n. tail or extreme point of , a sacrificial fire (arranged in the shape of a bird) A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=अग्निपुच्छ&oldid=194453" इत्यस्माद् प्रतिप्राप्तम्