अग्निपुराण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपुराण¦ न॰ अग्निना प्रोक्तं पुराणम्। वेदव्यास प्रणी-तेषु अष्टादशसु महापुराणेषु मध्येऽष्टमे वह्निनोक्तेपुराणभेदे तद्विवरणं यथा। [Page0057-b+ 38]
“आग्नेयमष्टमं स्मृतमिति” भागवते।
“परमग्निपुराणञ्चरुचिरं परिकीर्त्तितम्। चतुर्द्दश सहस्राणि परं पञ्चशता-धिकम्” इति ब्रह्मवैवर्त्ते। तत्राभिधेयसंक्षेपः। भग-वतोऽवतारः, सृष्तिप्रकारः, विष्णुपूजा, अग्निपूजा,मुद्रादिलक्षणम्, दीक्षा, अभिषेकः, मण्डपलक्षणम् कुश-मार्जनाविधिः, पवित्रारोपः, देवतायतनादिनिर्म्माणप्रकारः,शालग्रामलक्षण--पूजे, देवप्रतिष्ठानियामकदीक्षा, देवप्रति-ष्ठाविधिः, व्रह्माण्डस्वरूपं, गङ्गादितीर्थमाहात्म्यं, द्वीपवर्णनम्ऊर्धाधोलोकवर्णना, ज्योतिश्चक्रस्वरूपम्। युद्धजयोपाय-षट्कर्म्मविधानम्, यन्त्रमन्त्रौषधप्रकारः कुब्जिकार्चनाविधिः,कोटिहोमचिधानम्, ब्रह्मचर्य्यधर्म्मः, श्राद्धकल्पः ग्रहयज्ञः,वैदिकस्मार्त्तकर्म्मणी, प्रायश्चित्तम्, तिथिभेदे व्रतभेदः, वार-व्रतनक्षत्रव्रते, मासव्रतम्, दीपदानविधिः, नूतनव्यूहारम्भादि, नरकनिरूपणम्, दानब्रतम्, नाडीचक्रम्, सन्ध्या-विधिः, गायत्र्यर्थः, शिवस्तोत्रं, राज्याभिषेकः, राजधर्म्मः,राजाध्येयशास्त्रम्, शुभाशुभशकुनादि, मण्डलादि, रण-दीक्षाविधिः, श्रीरामनतिः, रत्नलक्षणम्, धनुर्विद्या, व्यव-हारविधिः, देवासुरयोर्युद्धम्, आयुर्वेदः, गजादिचिकित्सा,पूजाप्रकारः। शान्तिविधिः, छन्दःशास्त्रम्, साहित्यं,शिष्टानुशासनम्, सृष्ट्यादिप्रलयवर्णने, शारीरकरूपं,नरकवर्णनम्, योगः, व्रह्मज्ञानम्, पुराणमाहात्म्यञ्च॥ एते विषयाः संक्षेपेण दर्शिता विस्तरस्तस्त्रैव द्रष्टव्यः॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निपुराण/ अग्नि--पुराण n. N. of a पुराण.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one among the महापुराणस् comprises १५४०० s4lokas. See अग्नि। भा., XII. 7. २३; १३. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIPURĀṆA(M) :

1) General information. This is one of the eighteen Purāṇas ascribed to Vyāsa. It is believed that this Purāṇa was originally given orally (as advice) by Agni- deva to many sages, devas and Sage Vasiṣṭha. It is a vast comprehensive work dealing with every subject of importance. To give a copy of this book to a good Brahmin on the Full Moon day in the month of Mārga Sīrṣa is supposed to be a highly virtuous and meritorious deed.

2) Contents. This large Purāṇa consists of about 420 chapters. It deals in detail with the following subjects: The Daśāvatāras of Mahāviṣṇu; Rāmāyaṇa; Mahā- bhārata; rules and injunctions relating to the worship of various gods (devapūjāvidhis); installation of idols in temples (devatāpratiṣṭhā); Svapnamantras; astrology; architecture and sculpture; Āyurveda; Viṣavaidya (treatment of poisons from Snakebite etc.); the princi- ples of the drama (Nāṭaka) and other allied arts; figures of speech and all alaṁkāras in general; and physiology of the human body. All these subjects are treated in a detailed and scientific manner.


_______________________________
*10th word in left half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निपुराण&oldid=484093" इत्यस्माद् प्रतिप्राप्तम्