अग्निप्रणयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रणयन¦ न॰ अग्नेः प्रणयनं मन्त्रपूर्ब्बकं संस्कारःप्र + नी--भावे ल्युट्

६ त॰। शास्त्रोक्तविधानेनवह्निसंस्कारभेदे
“दक्षिणत आहरनीयेऽवस्थितस्याग्नेःसौमिकायामुत्तरवेद्यां नयनं यदस्ति तदेतदग्निप्रणयन-मिति” गृह्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रणयन/ अग्नि--प्रणयन n. = -नयनSee.

"https://sa.wiktionary.org/w/index.php?title=अग्निप्रणयन&oldid=484094" इत्यस्माद् प्रतिप्राप्तम्