अग्निप्रस्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रस्तरः, पुं, अग्निजनकपाषाणः । चकमकोर पाथर इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रस्तर¦ पु॰ अग्निं प्रस्तृणाति स्तृ--अच् अग्नेर्वा प्रस्तरः। (चक्मकीति) ख्याते वह्युत्थापके प्रस्तरखण्डे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रस्तर¦ m. (-रः) Fire-stone, flint, or any stone producing fire. E. अग्नि and प्रस्तर a stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निप्रस्तर/ अग्नि--प्रस्तर m. a fire-producing stone

अग्निप्रस्तर/ अग्नि--प्रस्तर m. flint L.

"https://sa.wiktionary.org/w/index.php?title=अग्निप्रस्तर&oldid=484097" इत्यस्माद् प्रतिप्राप्तम्