अग्निबाहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निबाहुः, पुं, (अग्नेः बाहुरिव ।) धूमः । इति जटाधरः ॥ (प्रियव्रतपुत्त्रः । स्वायम्भुवमनुपुत्त्रः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निबाहु¦ पु॰ अग्नेर्बाहुरिव दीर्घशिखत्वात्। धूमे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निबाहु¦ m. (-हु) Smoke. E. अग्नि and बाहु the arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निबाहु/ अग्नि--बाहु m. smoke([See. -वाह]) L.

अग्निबाहु/ अग्नि--बाहु m. N. of a son of the first मनुHariv.

अग्निबाहु/ अग्नि--बाहु m. N. of a son of प्रियव्रतand काम्याVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten sons of स्वायम्भुव Manu. Br. II. १३. १०४; M. 9. 4.
(II)--one of the ten sons of Kardama. Br. II. १४. 9.
(III) (भार्गव)--a sage of the epoch of Bhautya Manu; फलकम्:F1:  Br. IV. 1. ११३.फलकम्:/F a son of Bhautya (fourteenth) Manu. फलकम्:F2:  वा. १००. ११६.फलकम्:/F
(IV)--a son of Priyavrata; फलकम्:F1:  Vi. II. 1. 7.फलकम्:/F had no inclination for rule and was given to yoga; फलकम्:F2:  Vi. II. 1. 9.फलकम्:/F a sage of the XIV epoch of Manu. फलकम्:F3:  Vi. III. 2. ४४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIBĀHU : A son of the first Manu.


_______________________________
*1st word in right half of page 15 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निबाहु&oldid=484098" इत्यस्माद् प्रतिप्राप्तम्