अग्निभूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभूतिः, पुं, (अग्नि + भू + क्ति ।) बौद्धभेदः । सच शेषजैनाचार्य्यशिष्यः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभूति¦ पु॰ अग्निरिव भूतिः तेजस्वित्वादैश्वर्य्यमस्य। बौद्वभेदे

६ त॰। पावकविभूत्यां तद्वीर्य्ये च स्त्री।

६ ब॰। वह्निसम्भवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभूति¦ m. (-तिः) A proper name. One of the pupils of the last Jaina saint. E. अग्नि and भूति superhuman power; equal to AGNI.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभूति/ अग्नि--भूति m. N. of one of the eleven chief pupils ( गणधरs) of the last तीर्थकर.

"https://sa.wiktionary.org/w/index.php?title=अग्निभूति&oldid=484102" इत्यस्माद् प्रतिप्राप्तम्