अग्निभ्राजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभ्राजस्¦ त्रि॰ अग्निरिव भ्राजते भ्राज--असुन्। वह्नि-तुल्यदीप्तियुक्ते। ‘ अग्निभ्राजसोविद्युतो गर्भस्त्य इति’ वेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभ्राजस्/ अग्नि--भ्राजस् ( अग्नि-) mfn. possessing fiery splendour RV. v , 54 , 11.

"https://sa.wiktionary.org/w/index.php?title=अग्निभ्राजस्&oldid=194474" इत्यस्माद् प्रतिप्राप्तम्