अग्निम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निम¦ न॰ अग्निरिव भाति भा--क। स्वर्ण्णे अग्नितुल्यवर्णत्वा-त्तस्य तथात्वम्। वह्नितुल्यवर्णपदार्थे त्रि॰। भ॰ नक्षत्रं

६ त॰। अग्निदैवत्ये कृत्रिकानक्षत्रे न॰।

"https://sa.wiktionary.org/w/index.php?title=अग्निम&oldid=194475" इत्यस्माद् प्रतिप्राप्तम्