अग्निमणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमणिः, पुं, सूर्य्यकान्तमणिः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमणि¦ पु॰ अग्नेरुत्थापकोमणिः शा॰ त॰। सूर्य्यादि-तैजसद्रव्यसम्पर्कात् अग्न्युत्थापके सूर्य्यकान्ताभिधे मणौ(आतसी) (चक्मकीति) ख्याते प्रस्तरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमणि¦ m. (-णिः) The sun-stone. E. अग्नि and मणि a jewel or gem, brilliant as fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमणि/ अग्नि--मणि m. the sun-stone(= सुर्य-कान्त).

"https://sa.wiktionary.org/w/index.php?title=अग्निमणि&oldid=484103" इत्यस्माद् प्रतिप्राप्तम्