अग्निमुखी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखी, स्त्री, (अग्निरिव मुखं यस्याः । बहु- व्रीहिः ।) भल्लातकी (भेला) । इत्यमरः ॥ ला- ङ्गलिकी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखी स्त्री।

भल्लातकी

समानार्थक:वीरवृक्ष,अरुष्कर,अग्निमुखी,भल्लातकी

2।4।42।2।3

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखी¦ स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात्ङीष्। (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला)अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौरा॰। गायत्री-मन्त्रे।
“कदाचिदपि नो विद्वान् गायत्रीमुदकेजपेत्। गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेदिति” गोभिलः। तस्याश्च
“सोऽकामयतं यज्ञं सृजेयेति स मुखत-एव त्रिवृतमसृजत तं गायत्री छन्दोऽ{??}सृज्यताग्निर्देवताब्राह्मणोमनुष्योवसन्तऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं,गायत्री च्छन्दसामग्निर्देवानमिति” श्रुतौ। अग्निना समंप्रजा-पतिमुखजातत्वात् तथात्वम्। अस्मिश्च पक्षे। अग्नेरिवमुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहःगौरा॰। गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते। विप्रेतु पु॰। अग्निरिव उत्तप्त मुखं यस्याः गौ॰ ङीष्। पाक-शालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ देवे त्रि॰। [Page0059-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखी/ अग्नि--मुखी f. Semicarpus Anacardium

अग्निमुखी/ अग्नि--मुखी f. Gloriosa (or Methonica) Superba.

"https://sa.wiktionary.org/w/index.php?title=अग्निमुखी&oldid=484110" इत्यस्माद् प्रतिप्राप्तम्