अग्निरक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरक्षणम्, क्ली, (अग्नेः रक्षणम् । षष्ठीतत्पुरुषः ।) अग्न्याधानं । अग्निहोत्रं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरक्षण¦ न॰ अग्निः रक्ष्यतेऽनेनात्र वा रक्ष--ल्युट्। राक्षसादिभ्योऽग्निरक्षाकारके मन्त्रभेदे, अग्निहोत्रे, अग्नि-होत्रगृहे च। भावे ल्युट्। अग्न्याधाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरक्षण¦ n. (-णं) Maintenance of a sacred fire; preserving a fire in a family for perpetuity, which supplies that lighted on occasions of worship. E. अग्नि and रक्षण Preserving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरक्षण/ अग्नि--रक्षण n. maintenance of the sacred domestic fire.

"https://sa.wiktionary.org/w/index.php?title=अग्निरक्षण&oldid=484112" इत्यस्माद् प्रतिप्राप्तम्