अग्निरजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरजस्¦ पु॰ अग्निरिव रज्यते दीप्यते रन्ज् असुन् नलोपः। रक्तवर्णे इन्द्रगोपनामककीटे।

६ त॰। अग्निवीर्य्ये,स्वर्णे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरजस्¦ m. (-जाः) An insect of ascarlet color. E. अग्नि and रजस् dust or farina.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरजस्/ अग्नि--रजस् m. a scarlet insect L.

"https://sa.wiktionary.org/w/index.php?title=अग्निरजस्&oldid=194496" इत्यस्माद् प्रतिप्राप्तम्