अग्निरहस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरहस्य¦ त्रि॰ ग्नेः रहस्यं तदुपासनाद्यङ्गजातमत्र। अनलोपसनाबोधके शास्त्रे अग्निकल्पे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरहस्य/ अग्नि--रहस्य n. " mystery of अग्नि" , title of the tenth book of the शतपथ-ब्राह्मण.

"https://sa.wiktionary.org/w/index.php?title=अग्निरहस्य&oldid=484113" इत्यस्माद् प्रतिप्राप्तम्