अग्निरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरूप¦ त्रि॰ अग्नेरिव रूपं वर्णोऽस्य, अग्निरिव रूप्यतेऽसौ रूप--कर्म्मणि अच् वा। वह्नितुल्यवर्णे अग्निसदृश-मान्ये च

६ त॰। अग्नेर्वर्णे अग्निशब्दोक्ते वह्नेर्ध्येयरूपेच न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निरूप/ अग्नि--रूप mfn. ( अग्नि-)fire-shaped RV. x , 84 , 1

अग्निरूप/ अग्नि--रूप n. ( अग्नि-रूप)a shape of fire S3Br.

"https://sa.wiktionary.org/w/index.php?title=अग्निरूप&oldid=484115" इत्यस्माद् प्रतिप्राप्तम्