अग्निलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निलोक¦ पु॰

६ त॰। अग्न्यधिष्ठिते मेरुशृङ्गाधःस्थे भुवन-भेदे। स च। ‘ सद्रत्नकाञ्चनमयं शिखरत्रयं च मेरोर्मुरारि-कपुरारिपुराणि तेषु। तेषामधःशतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ” इति सि॰ शि॰ गोलाध्यायेदर्शितः। अयमेव पक्षः युक्तियुक्तः। पुराणे तु अन्त-रीक्षएव तस्य स्थितिरुक्ता। काशीखण्डे, विमान-यानेन गच्छता शिवशर्म्मणा पृष्टाभ्यां विष्णुदूताभ्यांसूर्य्यलोकादूर्द्धं शक्रपुरीवर्णनोत्तरं तद्दक्षिणस्याम् अग्नि-लोको वर्णितः यथा
“एतस्या दक्षिणे भागे येयं पूर्दृश्यते शुभा। इमामर्चि-ष्मतीं पश्य वीतिहोत्रपुरीं शुभाम्। जातवेदसि ये भक्तास्ते वसन्त्यत्र सुव्रताः। अग्निप्रवेशं कुर्य्युर्ये दृढसत्वाजितेन्द्रियाः। स्त्रियो वा सत्वसम्पन्नास्ते सर्व्वत्राग्नितेजसः। अग्निहोत्ररताविप्रास्तथाग्निब्रह्मचारिणः। पञ्चाग्नि-[Page0059-b+ 38] व्रतिनो येवै तेऽग्नेलोकेऽग्नितेजसः। शीते शीतापनुत्त्यैयस्त्विघ्मभारान् प्रयच्छति। कुर्य्यादग्नीष्टिकां वापि सवसेदग्निसन्निधौ। अनाथस्याग्निसंस्कारं यः कुर्य्याद्वादयान्वितः। अशक्तः प्रेरयेदन्यान् सोऽग्निलोके महीयते। जठराग्निविवृद्ध्व्यै योदद्यादाग्नेयमौषधम्। मन्दाग्नयेस पुण्यात्मा वह्निलोके वसेच्चिरम्। यज्ञोपस्करवस्तूनियज्ञार्थं द्रविणन्तु वा। यथाशक्ति प्रदद्याद्यो ह्यर्च्चिष्मत्यांवसेत् स वै। अग्निरेको द्विजातीनां निःश्रेयसकरः परः। गुरुर्देवो व्रतं तीर्थं सर्व्वमग्नेर्विनिश्चितम्। अपावनानिसर्व्वाणि वह्निसंसर्गतः क्वचित्। पावनानि भवन्त्येवतस्मात् स पावकः स्मृतः। अपि वेदं विदित्वा यस्त्यक्त्वावै जातवेदसम्। अन्यत्र बध्नाति रतिं ब्राह्मणो न सवेदवित्। अन्तरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः। मांसग्रासान् पचेत् कुक्षौ स्त्रीणां नो मांसपेशिकाम्। तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका। कर्त्त्रीहन्त्री पालयत्नी विनैनां किं विलोक्यते। चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः। अन्धन्तमोमये लोकेविनैनङ्कः प्रकाशकः। धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम्। एतद्भुक्तं निषेवन्ते सर्व्वे दिवि दिवौकसः” इति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निलोक/ अग्नि--लोक m. the world of अग्निKaushUp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNILOKA : One of the devalokas situated on the summit of Mount Mahāmeru. There are a few other devalokas on the same mountain. They are: Indra- loka, Yamaloka, Śivaloka or Kailāsa, Satyaloka and Vaikuṇṭha. (Devī Bhāgavata).


_______________________________
*3rd word in left half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निलोक&oldid=484117" इत्यस्माद् प्रतिप्राप्तम्