अग्निवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवत्¦ त्रि॰ अग्निरस्त्यस्य अग्नि + मतुप् वेदे मस्य वः। साग्निके विप्रे,
“यपुर्ययस्तु चरुरग्निवां इव” इति वेदः। तुल्यार्थे वति। अग्नितुल्यक्रियायादौ अव्य॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवत्/ अग्नि--वत् mfn. being near the fire RV. vii , 104 , 2 (= -मत्See. )

अग्निवत्/ अग्नि--वत् mfn. " joined to (another) fire " , N. of अग्निTS.

"https://sa.wiktionary.org/w/index.php?title=अग्निवत्&oldid=194507" इत्यस्माद् प्रतिप्राप्तम्