अग्निवासस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवासस्¦ न॰ अग्निरिव शुद्धं वासो वस्त्रम्। अग्नितुल्य-शुद्धे वस्त्रे।

६ ब॰। तादृग्वस्त्रवति त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवासस्/ अग्नि--वासस् ( अग्नि-) mfn. wearing a fiery or red garment AV.

"https://sa.wiktionary.org/w/index.php?title=अग्निवासस्&oldid=194520" इत्यस्माद् प्रतिप्राप्तम्