अग्निवाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवाहः, पुं, (अग्नेः वाहः ।) धूमः । इति त्रि- काण्डशेषः ॥ (छागः) ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवाह¦ पु॰ अग्निं वाहयति गमयति अनुप्नापयति वा वाहेःअण्। छागे, धूमे च। वह्निवाहकमात्रे त्रि॰। [Page0060-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवाह¦ m. (-हः) Smoke. E. अग्नि and वाह what bears.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवाह/ अग्नि--वाह m. the vehicle of fire i.e. smoke L.

"https://sa.wiktionary.org/w/index.php?title=अग्निवाह&oldid=484123" इत्यस्माद् प्रतिप्राप्तम्