अग्निशिख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिखम्, क्ली, (अग्नेरिव शिखा केशरः अस्य ।) स्वर्णं । इति राजनिर्घण्टः ॥ कुङ्कुमं । कुसुम्भपुष्पं । इति मेदिनी ॥ (जाङ्गलिवृक्षः) ।

अग्निशिखः, पुं, (अग्नेरिव शिखा रक्तवर्णः केशरः अस्य ।) कुसुम्भवृक्षः । कुङ्कुमं । दीपः । बाणः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिख नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।1।2

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिख¦ पु॰ अग्नेरिव अग्निरिव वा शिखा यस्य। कुङ्कुमवृक्षे, कुसुम्भवृक्षे, अग्नितुल्यशिखे--जाङ्गलीवृक्षे च। अग्नितुल्यजटावति त्रि॰। अग्निशिखेव शिखाऽग्रमस्य। लाङ्गलिकावृक्षे स्त्री (विषलाङ्गला) अग्नितुल्याग्रभागेत्रि॰
“वाणैरग्निशिखैरिवेति” पुरा॰। स्वर्णे कुसुम्भपुष्पेच न॰।

६ त॰। अग्निज्वालायां स्त्री
“शरैरग्निशिखोपमैरिति, भार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिख¦ m. (-खः)
1. A lamp.
2. An arrow.
3. A fiery arrow, a rocket. E. The Safflower plant, (Carthamus tinctorius.) mn. (-खः-खं) Safforn, the plant and die. f. (-खा)
1. Flame.
2. A plant. (Gloriosa superba.)
3. A medicinal plant, (Menispermum cordifolium.) E. अग्नि and. शिखा a crest or flame or splendor. [Page006-b+ 60]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIŚIKHA : Father of Vararuci. He is also known by the name Somadatta. (Kathāsaritsāgara-Kathāpīṭha- lambaka-Taraṅga 1. See also the word GUṆAVARA).


_______________________________
*4th word in right half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निशिख&oldid=484131" इत्यस्माद् प्रतिप्राप्तम्