अग्निशिखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिखा, स्त्री, (अग्नेरिव शिखा केशरः अस्याः ।) लाङ्गलिकीवृक्षः । विषलाङ्गला इति भाषा । वृक्षविशेषः । तस्य पर्य्यायः । विशल्या १ अ- नन्ता २ फलिनी ३ शक्रपुष्पी ४ । इत्यमरः ॥ (अग्नेः शिखा ।) ज्वाला । आगुनेर शिष इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशिखा स्त्री।

लाङ्गलिकी

समानार्थक:लाङ्गलिकी,अग्निशिखा

2।4।118।2।2

ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका। स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

अग्निशिखा स्त्री।

अग्निशिखा

समानार्थक:विशल्या,अग्निशिखा,अनन्ता,फलिनी,शक्रपुष्पिका

2।4।136।2।2

शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः। विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

"https://sa.wiktionary.org/w/index.php?title=अग्निशिखा&oldid=484132" इत्यस्माद् प्रतिप्राप्तम्