अग्निशेखर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशेखरम्, क्ली, (अग्नेरिव शेखरं केशरः अस्य ।) कुङ्कुमं । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशेखर¦ पु॰ अग्निरिव शेखरमग्रं यस्य। कुङ्कुमवृक्षे,कुसुमवृक्षे, जाङ्गलीवृक्षे च। अग्नितुल्याग्रवति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निशेखर¦ m. (-रः) Saffron. E. अग्नि and शेखर a crest.

"https://sa.wiktionary.org/w/index.php?title=अग्निशेखर&oldid=484133" इत्यस्माद् प्रतिप्राप्तम्