अग्निष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठः, पुं, (अग्नौ तिष्ठतीति । अग्नि + स्था + कः) । लौहमयतण्डुलादिभर्जनपात्रं । इति त्रिकाण्ड- शेषः ॥ (कडा इति भाषा) ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ¦ पु॰ अग्नौ स्थातुमर्हति स्था--क षत्वम्। वह्नौ स्थितियोग्ये लौहमये कटाहादिपात्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ¦ n. (-ष्ठं) An iron frying-pan. mfn. (-ष्ठः-ष्ठा-ष्ठं) Placed in or on fire. E. अग्नि and ष्ठ what stays or remains, from स्था to stand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ/ अग्नि--ष्ठ mfn. placed in , or over , near the fire

अग्निष्ठ/ अग्नि--ष्ठ m. a pan , fire-pan R. ([See. -ष्ठिका])

अग्निष्ठ/ अग्नि--ष्ठ m. a vehicle carrying the fire A1pS3r.

अग्निष्ठ/ अग्नि--ष्ठ m. (in the अश्वमेधsacrifice) the eleventh यूपor sacrificial post , which (of all the twenty-one) is nearest the fire S3Br.

"https://sa.wiktionary.org/w/index.php?title=अग्निष्ठ&oldid=484137" इत्यस्माद् प्रतिप्राप्तम्