अग्निसंस्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसंस्कार¦ पु॰ अग्निना संस्कारः मन्त्रपूर्ब्बकदाहः। विधानेन अग्निकृतदाहे।
“अनाथस्याग्निसंस्कारं यःकुर्य्याद्वा दयान्वितः” इति काशी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसंस्कार¦ m. (-रः) Any ceremony performed with the consecrated fire. E. अग्नि, संस्कार purification.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसंस्कार/ अग्नि--संस्कार m. the consecration of fire

अग्निसंस्कार/ अग्नि--संस्कार m. performance of any rite in which the application of fire is essential , as the burning of a dead body Mn. Ragh.

"https://sa.wiktionary.org/w/index.php?title=अग्निसंस्कार&oldid=484139" इत्यस्माद् प्रतिप्राप्तम्