अग्निसख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसखः, पुं, (अग्नेः सखा इति समासे राजाहः- सखिभ्यष्टच् इति समासान्तष्टच् ।) वायुः । वायुसखोऽग्निरिति दर्शनात् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसख¦ m. (-खः) The wind. E. अग्नि and सखा friend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसख/ अग्नि--सख m. " friend of fire " , the wind L.

"https://sa.wiktionary.org/w/index.php?title=अग्निसख&oldid=194563" इत्यस्माद् प्रतिप्राप्तम्