अग्निसम्भव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसम्भवः, पुं, (अग्निः सम्भवो यस्य सः । अग्नि- + सम् + भू + अप् ।) अरण्यकुसुम्भः । इति राज- निर्घण्टः ॥ (कार्त्तिकेयः । त्रि । अग्निसमुत्पन्नः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसम्भव¦ पु॰ अग्निरिव सम्भवति सम् + भू--अच्। अर-ण्यकुसुम्भे।

५ त॰ स्वर्णे न॰। अग्निसम्भूतमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसम्भव¦ m. (-वः) Wild safflower. mfn. (-वः-वा-वं) Originating from fire. E. अग्नि and सम्भव born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसम्भव/ अग्नि--सम्भव mfn. produced from fire

अग्निसम्भव/ अग्नि--सम्भव m. wild safflower L.

अग्निसम्भव/ अग्नि--सम्भव m. = -जार

अग्निसम्भव/ अग्नि--सम्भव m. " the result of digestion " , chyme or chyle L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNISAMBHAVA : A King of the Solar dynasty.

Genealogy. Viṣṇu-Brahmā-Marīci-Kaśyapa-Vivasvān- Vaivasvatamanu-Ikṣvāku-Nimi-Janaka-Nandivār- dhana-Suketu-Devarāta-Bṛhaddhṛta-Mahāvīra-Dhṛti- Ketu-Haryaśvā-Maru-Pratisvaka-Kraturatha-Deva- mīḍha-Vidhṛta-Mahādhṛti-Kṛtirāta-Mahāromā-Svarṇa- romaprastharoma-Sīradhvaja-Kurudhvaja-Dharma- dhvaja-Kṛtadhvaja-Bhānumān-Śakradyumna-Śuci- Vanadhvaja-Ūrjjaketu-Aja-Kurujit-Ariṣṭanemi- Kṛtāyus-Supārśvaka-Citraratha-Kṣemāpi-Homaratha- Satyaratha-Gurunandana-Upagupta-Agnisaṁbhava.

There are no other references to this King of the Solar dynasty in the Purāṇas.


_______________________________
*2nd word in right half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निसम्भव&oldid=484142" इत्यस्माद् प्रतिप्राप्तम्