अग्निसहाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसहायः, पुं, (अग्नेः जठरानलस्य सहायः उद्दीपकः । कपोतमांसस्य अग्निवर्द्धकत्वात् ।) वनकपोतः । इति राजनिर्घण्टः ॥ (अग्नेः सहायः बन्धुः । वायुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसहाय¦ पु॰ अग्निना सह अयते अय--अच्

३ त॰। वायौ, धूमे च। अग्निसहायधूमवद्वर्णवत्त्वात् शीघ्रगति-त्वाच्च वनकोपते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसहाय¦ m. (-यः)
1. A pigeon.
2. The wind. E. अग्नि and सहाय a friend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसहाय/ अग्नि--सहाय m. " friend of fire " , the wind

अग्निसहाय/ अग्नि--सहाय m. a wild pigeon L.

"https://sa.wiktionary.org/w/index.php?title=अग्निसहाय&oldid=194570" इत्यस्माद् प्रतिप्राप्तम्