अग्निसाक्षिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसाक्षिक¦ त्रि॰ अग्निःसाक्षी यत्र कप्। वह्निं साक्षीकृत्यकृते कर्म्मणि।
“सख्यं कृत्वाग्निसाक्षिकमिति” रामा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसाक्षिक/ अग्नि--साक्षिक mfn. taking अग्निor the domestic or nuptial fire for a witness R. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्निसाक्षिक&oldid=484143" इत्यस्माद् प्रतिप्राप्तम्