अग्निसात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसात् [agnisāt], ind. To the state of fire; used in comp. with कृ 'to burn', 'to consign to flames'; भ्रातृशरीरमग्नि- सात्कृत्वा M.5; न चकार शरीरमग्निसात् R.8.72; ˚भू to be burnt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निसात् ind. to the state of fire (used in comp. with 1. कृand भूe.g. अग्निसात् कृ, to reduce to fire , to consume by fire)See. भस्मसात्.

"https://sa.wiktionary.org/w/index.php?title=अग्निसात्&oldid=484144" इत्यस्माद् प्रतिप्राप्तम्