अग्निहोत्रहवनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रहवनी¦ स्त्री अग्निहोत्रोऽग्निः हविर्वा हूयतेऽनया हु-करणे ल्युट्

६ त॰। अग्निहोत्रहविर्ग्रहण्यामृचि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रहवनी/ अग्नि--होत्र---हवनी f. a spoon used at the अग्निहोत्रS3Br. A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=अग्निहोत्रहवनी&oldid=194596" इत्यस्माद् प्रतिप्राप्तम्