अग्निहोत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्री, [न्] पुं, (अग्निहोत्रम् अस्यास्तीति । अत इनिठनावितीनिः ।) अग्निहोत्रयागकर्त्ता । तत्पर्य्यायः । अग्निवित् २ आहिताग्निः ३ । इति हेमचन्द्रः ॥ अग्निचित् ४ । इत्यमरः ॥ साग्निकः ५ । इति पुराणं ॥ (“अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रिन्¦ पु॰ अग्निहोत्र + मत्वर्थे इनि। अग्निस्थापन-पूर्बकं प्रातरादिकाले अग्निहोत्रहोमकर्त्तरि साग्निके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रिन्¦ m. (-त्री) One who maintains a perpetual and sacred fire; this is sometimes read अग्निहोतृ, nom. (-ता) E. अग्निहोत्र, and णिनि, or हृ to sacrifice, तृन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रिन्/ अग्नि--होत्रिन् mfn. practising the अग्निहोत्र, maintaining the sacrificial fire S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्निहोत्रिन्&oldid=194602" इत्यस्माद् प्रतिप्राप्तम्