अग्नीध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्¦ पु॰ इध्यते इन्ध--भावे क्विप्

६ त॰। अग्न्युद्दीपने
“अग्नीधः शरणे रण् भञ्चेति” कात्या॰ वा॰। शरणार्थे रणि आग्नीध्रः। कर्त्तरि क्विप्। अग्न्या-धानकर्त्तरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्¦ m. (-ग्नीत्) A priest who attends the fire. E. अग्नि, इन्ध to excite, क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्/ अग्नी m. the priest who kindles the fire VS. S3Br. AitBr. ([See. अग्निध्]).

"https://sa.wiktionary.org/w/index.php?title=अग्नीध्&oldid=194610" इत्यस्माद् प्रतिप्राप्तम्