अग्नीध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्रः, पुं, (अग्नि + इन्ध + रन् ।) ऋत्विग्विशेषः । तस्य कर्म्माग्निरक्षणं । इत्यमरः ॥ (अग्निद्वारा वरणीयो ऋत्विग्विशेषः । काम्यायां प्रियव्रतात् उत्पन्नो नृपभेदः । स्वायम्भुवमनुपुत्त्रो राजभेदः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्र¦ पु॰ अग्निम् आदधाति धृ--क दीर्घः। वह्न्याधान-कारके ब्रह्मापरपर्य्याये ऋत्विग्भेदे। अग्निं धारयत्यस्मैसम्प्रदाने घञर्थे क दीर्घः। अग्निकृत्ये होमादौ पु॰। [Page0062-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्रः [agnīdhrḥ], [अग्निमादधाति धृ-क दीर्घः Tv.]

N. of a priest, also called ब्रह्मा who kindles the sacred fire.

(अग्निं धारयत्यस्मै संप्रदाने घञर्थे क दीर्घः) Sacrifice, sacrifical act. See आग्नीध्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीध्र/ अग्नी m. (= अग्नि-बाहु) , N. of two men.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a नदीपुत्र and धिष्णि agni. Br. II. १२, २०. वा. २९. १८, २६.
(II)--(काश्यप)--a sage of the epoch of Bhautya Manu (XIVth Manu). Br. IV. 1. ११२; Vi. III. 2, ४४.
(III)--a son of स्वायम्भुव Manu. फलकम्:F1:  वा. ३१. १७.फलकम्:/F Lord of जम्बूद्वीप. फलकम्:F2:  वा. ३३. 9, ११.फलकम्:/F [page१-018+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNĪDHRA (AGNĪDDHRA) :

1. Genealogy. Descended from Viṣṇu thus: Viṣṇu- Brahmā-Marīci-Kaśyapa-Vivasvān-Vaivasvatamanu- Priyavrata-Agnīdhra.

2. Birth. Priyavrata, son of Vaivasvatamanu, married Barhiṣmatī, daughter of Viśvakarmā. Agnīdhra was one of their ten sons. The other nine sons were: Idhma- jihvā, Yajñabāhu, Mahāvīra, Hiraṇyaretas, Ghṛta- prṣṭha, Sava, Medhātithi, Vītihotra and Kavi. A daughter also was born to Priyavrata and Barhiṣmatī named Ūrjjasvatī. Śukra married her and Devayānī was their daughter.

3) Married life. Agnīdhra married a nymph named Pūrvacitti. They had nine children: Nābhi, Kiṁ- purusa, Hari, Ilāvrata, Ramyaka, Hirañcaya, Kuru, Bhadrāśva, and Ketumāla. It was from this Kuru that the Kuru Vaṁśa began.

4) Other incidents. (1) Agnīdhra ruled over Jambu- dvīpa for a long time. (Devī Bhāgavata, Skandha 8).

(2) While he was the ruler of Jambudvīpa Agnīdhra once went into a cave and did hard tapas there with- out eating any food. Brahmā then sent a beautiful nymph (Apsarā maiden) to him to tempt him and thwart his tapas. Agnīdhra fell a victim to the tempta- tion. His penance was shaken by that nymph named Vipracitti. He married her. (Bhāgavata, Skandha 5, Chapter 2).


_______________________________
*5th word in right half of page 15 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्नीध्र&oldid=484151" इत्यस्माद् प्रतिप्राप्तम्