अग्नीन्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीन्धनम्, क्ली, (अग्नौ इन्धनम् । अग्नि + इन्ध् + करणे ल्युट् ।) अग्निकार्य्यं । हविर्द्दानादिपूर्ब्ब- काग्निज्वालनं । इति हेमचन्द्रः ॥ यथाह मनुः -- “अग्नीन्धनं भैक्षचर्य्यामधः शय्यां गुरोर्हितम् । आसमावर्त्तनात् कुर्य्यात् कृतोपनयनो द्विजः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीन्धन¦ त्रि॰ अग्निरिध्यतेऽनेन इन्ध--ल्युट्

६ त॰। मन्त्रभेदे। स्त्रियां टित्त्वात् ङीप्। भावे ल्युटि। अग्निकृत्ये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीन्धन¦ n. (-नं) Exciting a sacificial fire. E. अग्नि and इन्धन kindling, exciting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीन्धन/ अग्नी n. kindling or feeding the fire Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्नीन्धन&oldid=194615" इत्यस्माद् प्रतिप्राप्तम्